सुबन्तावली ?विश्रान्तिवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाविश्रान्तिवर्मा विश्रान्तिवर्माणौ विश्रान्तिवर्माणः
सम्बोधनम्विश्रान्तिवर्मन् विश्रान्तिवर्माणौ विश्रान्तिवर्माणः
द्वितीयाविश्रान्तिवर्माणम् विश्रान्तिवर्माणौ विश्रान्तिवर्मणः
तृतीयाविश्रान्तिवर्मणा विश्रान्तिवर्मभ्याम् विश्रान्तिवर्मभिः
चतुर्थीविश्रान्तिवर्मणे विश्रान्तिवर्मभ्याम् विश्रान्तिवर्मभ्यः
पञ्चमीविश्रान्तिवर्मणः विश्रान्तिवर्मभ्याम् विश्रान्तिवर्मभ्यः
षष्ठीविश्रान्तिवर्मणः विश्रान्तिवर्मणोः विश्रान्तिवर्मणाम्
सप्तमीविश्रान्तिवर्मणि विश्रान्तिवर्मणोः विश्रान्तिवर्मसु

समास विश्रान्तिवर्म

अव्यय ॰विश्रान्तिवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria