सुबन्तावली ?विश्रान्तिकृत्

Roma

पुमान्एकद्विबहु
प्रथमाविश्रान्तिकृत् विश्रान्तिकृतौ विश्रान्तिकृतः
सम्बोधनम्विश्रान्तिकृत् विश्रान्तिकृतौ विश्रान्तिकृतः
द्वितीयाविश्रान्तिकृतम् विश्रान्तिकृतौ विश्रान्तिकृतः
तृतीयाविश्रान्तिकृता विश्रान्तिकृद्भ्याम् विश्रान्तिकृद्भिः
चतुर्थीविश्रान्तिकृते विश्रान्तिकृद्भ्याम् विश्रान्तिकृद्भ्यः
पञ्चमीविश्रान्तिकृतः विश्रान्तिकृद्भ्याम् विश्रान्तिकृद्भ्यः
षष्ठीविश्रान्तिकृतः विश्रान्तिकृतोः विश्रान्तिकृताम्
सप्तमीविश्रान्तिकृति विश्रान्तिकृतोः विश्रान्तिकृत्सु

समास विश्रान्तिकृत्

अव्यय ॰विश्रान्तिकृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria