सुबन्तावली ?विश्रान्तविग्रहकथा

Roma

स्त्रीएकद्विबहु
प्रथमाविश्रान्तविग्रहकथा विश्रान्तविग्रहकथे विश्रान्तविग्रहकथाः
सम्बोधनम्विश्रान्तविग्रहकथे विश्रान्तविग्रहकथे विश्रान्तविग्रहकथाः
द्वितीयाविश्रान्तविग्रहकथाम् विश्रान्तविग्रहकथे विश्रान्तविग्रहकथाः
तृतीयाविश्रान्तविग्रहकथया विश्रान्तविग्रहकथाभ्याम् विश्रान्तविग्रहकथाभिः
चतुर्थीविश्रान्तविग्रहकथायै विश्रान्तविग्रहकथाभ्याम् विश्रान्तविग्रहकथाभ्यः
पञ्चमीविश्रान्तविग्रहकथायाः विश्रान्तविग्रहकथाभ्याम् विश्रान्तविग्रहकथाभ्यः
षष्ठीविश्रान्तविग्रहकथायाः विश्रान्तविग्रहकथयोः विश्रान्तविग्रहकथानाम्
सप्तमीविश्रान्तविग्रहकथायाम् विश्रान्तविग्रहकथयोः विश्रान्तविग्रहकथासु

अव्यय ॰विश्रान्तविग्रहकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria