Declension table of ?viśrāntavigrahakatha

Deva

NeuterSingularDualPlural
Nominativeviśrāntavigrahakatham viśrāntavigrahakathe viśrāntavigrahakathāni
Vocativeviśrāntavigrahakatha viśrāntavigrahakathe viśrāntavigrahakathāni
Accusativeviśrāntavigrahakatham viśrāntavigrahakathe viśrāntavigrahakathāni
Instrumentalviśrāntavigrahakathena viśrāntavigrahakathābhyām viśrāntavigrahakathaiḥ
Dativeviśrāntavigrahakathāya viśrāntavigrahakathābhyām viśrāntavigrahakathebhyaḥ
Ablativeviśrāntavigrahakathāt viśrāntavigrahakathābhyām viśrāntavigrahakathebhyaḥ
Genitiveviśrāntavigrahakathasya viśrāntavigrahakathayoḥ viśrāntavigrahakathānām
Locativeviśrāntavigrahakathe viśrāntavigrahakathayoḥ viśrāntavigrahakatheṣu

Compound viśrāntavigrahakatha -

Adverb -viśrāntavigrahakatham -viśrāntavigrahakathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria