सुबन्तावली ?विश्रान्तन्यास

Roma

पुमान्एकद्विबहु
प्रथमाविश्रान्तन्यासः विश्रान्तन्यासौ विश्रान्तन्यासाः
सम्बोधनम्विश्रान्तन्यास विश्रान्तन्यासौ विश्रान्तन्यासाः
द्वितीयाविश्रान्तन्यासम् विश्रान्तन्यासौ विश्रान्तन्यासान्
तृतीयाविश्रान्तन्यासेन विश्रान्तन्यासाभ्याम् विश्रान्तन्यासैः विश्रान्तन्यासेभिः
चतुर्थीविश्रान्तन्यासाय विश्रान्तन्यासाभ्याम् विश्रान्तन्यासेभ्यः
पञ्चमीविश्रान्तन्यासात् विश्रान्तन्यासाभ्याम् विश्रान्तन्यासेभ्यः
षष्ठीविश्रान्तन्यासस्य विश्रान्तन्यासयोः विश्रान्तन्यासानाम्
सप्तमीविश्रान्तन्यासे विश्रान्तन्यासयोः विश्रान्तन्यासेषु

समास विश्रान्तन्यास

अव्यय ॰विश्रान्तन्यासम् ॰विश्रान्तन्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria