सुबन्तावली ?विश्रान्तकर्णयुगल

Roma

पुमान्एकद्विबहु
प्रथमाविश्रान्तकर्णयुगलः विश्रान्तकर्णयुगलौ विश्रान्तकर्णयुगलाः
सम्बोधनम्विश्रान्तकर्णयुगल विश्रान्तकर्णयुगलौ विश्रान्तकर्णयुगलाः
द्वितीयाविश्रान्तकर्णयुगलम् विश्रान्तकर्णयुगलौ विश्रान्तकर्णयुगलान्
तृतीयाविश्रान्तकर्णयुगलेन विश्रान्तकर्णयुगलाभ्याम् विश्रान्तकर्णयुगलैः विश्रान्तकर्णयुगलेभिः
चतुर्थीविश्रान्तकर्णयुगलाय विश्रान्तकर्णयुगलाभ्याम् विश्रान्तकर्णयुगलेभ्यः
पञ्चमीविश्रान्तकर्णयुगलात् विश्रान्तकर्णयुगलाभ्याम् विश्रान्तकर्णयुगलेभ्यः
षष्ठीविश्रान्तकर्णयुगलस्य विश्रान्तकर्णयुगलयोः विश्रान्तकर्णयुगलानाम्
सप्तमीविश्रान्तकर्णयुगले विश्रान्तकर्णयुगलयोः विश्रान्तकर्णयुगलेषु

समास विश्रान्तकर्णयुगल

अव्यय ॰विश्रान्तकर्णयुगलम् ॰विश्रान्तकर्णयुगलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria