Declension table of ?viśrāntā

Deva

FeminineSingularDualPlural
Nominativeviśrāntā viśrānte viśrāntāḥ
Vocativeviśrānte viśrānte viśrāntāḥ
Accusativeviśrāntām viśrānte viśrāntāḥ
Instrumentalviśrāntayā viśrāntābhyām viśrāntābhiḥ
Dativeviśrāntāyai viśrāntābhyām viśrāntābhyaḥ
Ablativeviśrāntāyāḥ viśrāntābhyām viśrāntābhyaḥ
Genitiveviśrāntāyāḥ viśrāntayoḥ viśrāntānām
Locativeviśrāntāyām viśrāntayoḥ viśrāntāsu

Adverb -viśrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria