Declension table of ?viśrāmaveśman

Deva

NeuterSingularDualPlural
Nominativeviśrāmaveśma viśrāmaveśmanī viśrāmaveśmāni
Vocativeviśrāmaveśman viśrāmaveśma viśrāmaveśmanī viśrāmaveśmāni
Accusativeviśrāmaveśma viśrāmaveśmanī viśrāmaveśmāni
Instrumentalviśrāmaveśmanā viśrāmaveśmabhyām viśrāmaveśmabhiḥ
Dativeviśrāmaveśmane viśrāmaveśmabhyām viśrāmaveśmabhyaḥ
Ablativeviśrāmaveśmanaḥ viśrāmaveśmabhyām viśrāmaveśmabhyaḥ
Genitiveviśrāmaveśmanaḥ viśrāmaveśmanoḥ viśrāmaveśmanām
Locativeviśrāmaveśmani viśrāmaveśmanoḥ viśrāmaveśmasu

Compound viśrāmaveśma -

Adverb -viśrāmaveśma -viśrāmaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria