Declension table of ?viśrāṇitā

Deva

FeminineSingularDualPlural
Nominativeviśrāṇitā viśrāṇite viśrāṇitāḥ
Vocativeviśrāṇite viśrāṇite viśrāṇitāḥ
Accusativeviśrāṇitām viśrāṇite viśrāṇitāḥ
Instrumentalviśrāṇitayā viśrāṇitābhyām viśrāṇitābhiḥ
Dativeviśrāṇitāyai viśrāṇitābhyām viśrāṇitābhyaḥ
Ablativeviśrāṇitāyāḥ viśrāṇitābhyām viśrāṇitābhyaḥ
Genitiveviśrāṇitāyāḥ viśrāṇitayoḥ viśrāṇitānām
Locativeviśrāṇitāyām viśrāṇitayoḥ viśrāṇitāsu

Adverb -viśrāṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria