Declension table of ?viśrāṇita

Deva

NeuterSingularDualPlural
Nominativeviśrāṇitam viśrāṇite viśrāṇitāni
Vocativeviśrāṇita viśrāṇite viśrāṇitāni
Accusativeviśrāṇitam viśrāṇite viśrāṇitāni
Instrumentalviśrāṇitena viśrāṇitābhyām viśrāṇitaiḥ
Dativeviśrāṇitāya viśrāṇitābhyām viśrāṇitebhyaḥ
Ablativeviśrāṇitāt viśrāṇitābhyām viśrāṇitebhyaḥ
Genitiveviśrāṇitasya viśrāṇitayoḥ viśrāṇitānām
Locativeviśrāṇite viśrāṇitayoḥ viśrāṇiteṣu

Compound viśrāṇita -

Adverb -viśrāṇitam -viśrāṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria