Declension table of ?viśrāṇita

Deva

MasculineSingularDualPlural
Nominativeviśrāṇitaḥ viśrāṇitau viśrāṇitāḥ
Vocativeviśrāṇita viśrāṇitau viśrāṇitāḥ
Accusativeviśrāṇitam viśrāṇitau viśrāṇitān
Instrumentalviśrāṇitena viśrāṇitābhyām viśrāṇitaiḥ viśrāṇitebhiḥ
Dativeviśrāṇitāya viśrāṇitābhyām viśrāṇitebhyaḥ
Ablativeviśrāṇitāt viśrāṇitābhyām viśrāṇitebhyaḥ
Genitiveviśrāṇitasya viśrāṇitayoḥ viśrāṇitānām
Locativeviśrāṇite viśrāṇitayoḥ viśrāṇiteṣu

Compound viśrāṇita -

Adverb -viśrāṇitam -viśrāṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria