Declension table of ?viśrāṇana

Deva

NeuterSingularDualPlural
Nominativeviśrāṇanam viśrāṇane viśrāṇanāni
Vocativeviśrāṇana viśrāṇane viśrāṇanāni
Accusativeviśrāṇanam viśrāṇane viśrāṇanāni
Instrumentalviśrāṇanena viśrāṇanābhyām viśrāṇanaiḥ
Dativeviśrāṇanāya viśrāṇanābhyām viśrāṇanebhyaḥ
Ablativeviśrāṇanāt viśrāṇanābhyām viśrāṇanebhyaḥ
Genitiveviśrāṇanasya viśrāṇanayoḥ viśrāṇanānām
Locativeviśrāṇane viśrāṇanayoḥ viśrāṇaneṣu

Compound viśrāṇana -

Adverb -viśrāṇanam -viśrāṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria