Declension table of ?viśpalāvasu_ā

Deva

FeminineSingularDualPlural
Nominativeviśpalāvasu_ā viśpalāvasu_e viśpalāvasu_āḥ
Vocativeviśpalāvasu_e viśpalāvasu_e viśpalāvasu_āḥ
Accusativeviśpalāvasu_ām viśpalāvasu_e viśpalāvasu_āḥ
Instrumentalviśpalāvasu_ayā viśpalāvasu_ābhyām viśpalāvasu_ābhiḥ
Dativeviśpalāvasu_āyai viśpalāvasu_ābhyām viśpalāvasu_ābhyaḥ
Ablativeviśpalāvasu_āyāḥ viśpalāvasu_ābhyām viśpalāvasu_ābhyaḥ
Genitiveviśpalāvasu_āyāḥ viśpalāvasu_ayoḥ viśpalāvasu_ānām
Locativeviśpalāvasu_āyām viśpalāvasu_ayoḥ viśpalāvasu_āsu

Adverb -viśpalāvasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria