Declension table of ?viśpalā

Deva

FeminineSingularDualPlural
Nominativeviśpalā viśpale viśpalāḥ
Vocativeviśpale viśpale viśpalāḥ
Accusativeviśpalām viśpale viśpalāḥ
Instrumentalviśpalayā viśpalābhyām viśpalābhiḥ
Dativeviśpalāyai viśpalābhyām viśpalābhyaḥ
Ablativeviśpalāyāḥ viśpalābhyām viśpalābhyaḥ
Genitiveviśpalāyāḥ viśpalayoḥ viśpalānām
Locativeviśpalāyām viśpalayoḥ viśpalāsu

Adverb -viśpalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria