सुबन्तावली ?विशोकसप्तमी

Roma

स्त्रीएकद्विबहु
प्रथमाविशोकसप्तमी विशोकसप्तम्यौ विशोकसप्तम्यः
सम्बोधनम्विशोकसप्तमि विशोकसप्तम्यौ विशोकसप्तम्यः
द्वितीयाविशोकसप्तमीम् विशोकसप्तम्यौ विशोकसप्तमीः
तृतीयाविशोकसप्तम्या विशोकसप्तमीभ्याम् विशोकसप्तमीभिः
चतुर्थीविशोकसप्तम्यै विशोकसप्तमीभ्याम् विशोकसप्तमीभ्यः
पञ्चमीविशोकसप्तम्याः विशोकसप्तमीभ्याम् विशोकसप्तमीभ्यः
षष्ठीविशोकसप्तम्याः विशोकसप्तम्योः विशोकसप्तमीनाम्
सप्तमीविशोकसप्तम्याम् विशोकसप्तम्योः विशोकसप्तमीषु

समास विशोकसप्तमि विशोकसप्तमी

अव्यय ॰विशोकसप्तमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria