Declension table of ?viśodhanīyā

Deva

FeminineSingularDualPlural
Nominativeviśodhanīyā viśodhanīye viśodhanīyāḥ
Vocativeviśodhanīye viśodhanīye viśodhanīyāḥ
Accusativeviśodhanīyām viśodhanīye viśodhanīyāḥ
Instrumentalviśodhanīyayā viśodhanīyābhyām viśodhanīyābhiḥ
Dativeviśodhanīyāyai viśodhanīyābhyām viśodhanīyābhyaḥ
Ablativeviśodhanīyāyāḥ viśodhanīyābhyām viśodhanīyābhyaḥ
Genitiveviśodhanīyāyāḥ viśodhanīyayoḥ viśodhanīyānām
Locativeviśodhanīyāyām viśodhanīyayoḥ viśodhanīyāsu

Adverb -viśodhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria