Declension table of ?viśodhanī

Deva

FeminineSingularDualPlural
Nominativeviśodhanī viśodhanyau viśodhanyaḥ
Vocativeviśodhani viśodhanyau viśodhanyaḥ
Accusativeviśodhanīm viśodhanyau viśodhanīḥ
Instrumentalviśodhanyā viśodhanībhyām viśodhanībhiḥ
Dativeviśodhanyai viśodhanībhyām viśodhanībhyaḥ
Ablativeviśodhanyāḥ viśodhanībhyām viśodhanībhyaḥ
Genitiveviśodhanyāḥ viśodhanyoḥ viśodhanīnām
Locativeviśodhanyām viśodhanyoḥ viśodhanīṣu

Compound viśodhani - viśodhanī -

Adverb -viśodhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria