Declension table of ?viśobhagīna

Deva

NeuterSingularDualPlural
Nominativeviśobhagīnam viśobhagīne viśobhagīnāni
Vocativeviśobhagīna viśobhagīne viśobhagīnāni
Accusativeviśobhagīnam viśobhagīne viśobhagīnāni
Instrumentalviśobhagīnena viśobhagīnābhyām viśobhagīnaiḥ
Dativeviśobhagīnāya viśobhagīnābhyām viśobhagīnebhyaḥ
Ablativeviśobhagīnāt viśobhagīnābhyām viśobhagīnebhyaḥ
Genitiveviśobhagīnasya viśobhagīnayoḥ viśobhagīnānām
Locativeviśobhagīne viśobhagīnayoḥ viśobhagīneṣu

Compound viśobhagīna -

Adverb -viśobhagīnam -viśobhagīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria