Declension table of ?viśoṣya

Deva

MasculineSingularDualPlural
Nominativeviśoṣyaḥ viśoṣyau viśoṣyāḥ
Vocativeviśoṣya viśoṣyau viśoṣyāḥ
Accusativeviśoṣyam viśoṣyau viśoṣyān
Instrumentalviśoṣyeṇa viśoṣyābhyām viśoṣyaiḥ viśoṣyebhiḥ
Dativeviśoṣyāya viśoṣyābhyām viśoṣyebhyaḥ
Ablativeviśoṣyāt viśoṣyābhyām viśoṣyebhyaḥ
Genitiveviśoṣyasya viśoṣyayoḥ viśoṣyāṇām
Locativeviśoṣye viśoṣyayoḥ viśoṣyeṣu

Compound viśoṣya -

Adverb -viśoṣyam -viśoṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria