Declension table of ?viśoṣitavyā

Deva

FeminineSingularDualPlural
Nominativeviśoṣitavyā viśoṣitavye viśoṣitavyāḥ
Vocativeviśoṣitavye viśoṣitavye viśoṣitavyāḥ
Accusativeviśoṣitavyām viśoṣitavye viśoṣitavyāḥ
Instrumentalviśoṣitavyayā viśoṣitavyābhyām viśoṣitavyābhiḥ
Dativeviśoṣitavyāyai viśoṣitavyābhyām viśoṣitavyābhyaḥ
Ablativeviśoṣitavyāyāḥ viśoṣitavyābhyām viśoṣitavyābhyaḥ
Genitiveviśoṣitavyāyāḥ viśoṣitavyayoḥ viśoṣitavyānām
Locativeviśoṣitavyāyām viśoṣitavyayoḥ viśoṣitavyāsu

Adverb -viśoṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria