Declension table of ?viśoṣitavya

Deva

NeuterSingularDualPlural
Nominativeviśoṣitavyam viśoṣitavye viśoṣitavyāni
Vocativeviśoṣitavya viśoṣitavye viśoṣitavyāni
Accusativeviśoṣitavyam viśoṣitavye viśoṣitavyāni
Instrumentalviśoṣitavyena viśoṣitavyābhyām viśoṣitavyaiḥ
Dativeviśoṣitavyāya viśoṣitavyābhyām viśoṣitavyebhyaḥ
Ablativeviśoṣitavyāt viśoṣitavyābhyām viśoṣitavyebhyaḥ
Genitiveviśoṣitavyasya viśoṣitavyayoḥ viśoṣitavyānām
Locativeviśoṣitavye viśoṣitavyayoḥ viśoṣitavyeṣu

Compound viśoṣitavya -

Adverb -viśoṣitavyam -viśoṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria