Declension table of ?viśoṣitā

Deva

FeminineSingularDualPlural
Nominativeviśoṣitā viśoṣite viśoṣitāḥ
Vocativeviśoṣite viśoṣite viśoṣitāḥ
Accusativeviśoṣitām viśoṣite viśoṣitāḥ
Instrumentalviśoṣitayā viśoṣitābhyām viśoṣitābhiḥ
Dativeviśoṣitāyai viśoṣitābhyām viśoṣitābhyaḥ
Ablativeviśoṣitāyāḥ viśoṣitābhyām viśoṣitābhyaḥ
Genitiveviśoṣitāyāḥ viśoṣitayoḥ viśoṣitānām
Locativeviśoṣitāyām viśoṣitayoḥ viśoṣitāsu

Adverb -viśoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria