Declension table of ?viśoṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeviśoṣiṣyat viśoṣiṣyantī viśoṣiṣyatī viśoṣiṣyanti
Vocativeviśoṣiṣyat viśoṣiṣyantī viśoṣiṣyatī viśoṣiṣyanti
Accusativeviśoṣiṣyat viśoṣiṣyantī viśoṣiṣyatī viśoṣiṣyanti
Instrumentalviśoṣiṣyatā viśoṣiṣyadbhyām viśoṣiṣyadbhiḥ
Dativeviśoṣiṣyate viśoṣiṣyadbhyām viśoṣiṣyadbhyaḥ
Ablativeviśoṣiṣyataḥ viśoṣiṣyadbhyām viśoṣiṣyadbhyaḥ
Genitiveviśoṣiṣyataḥ viśoṣiṣyatoḥ viśoṣiṣyatām
Locativeviśoṣiṣyati viśoṣiṣyatoḥ viśoṣiṣyatsu

Adverb -viśoṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria