Declension table of ?viśoṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeviśoṣiṣyantī viśoṣiṣyantyau viśoṣiṣyantyaḥ
Vocativeviśoṣiṣyanti viśoṣiṣyantyau viśoṣiṣyantyaḥ
Accusativeviśoṣiṣyantīm viśoṣiṣyantyau viśoṣiṣyantīḥ
Instrumentalviśoṣiṣyantyā viśoṣiṣyantībhyām viśoṣiṣyantībhiḥ
Dativeviśoṣiṣyantyai viśoṣiṣyantībhyām viśoṣiṣyantībhyaḥ
Ablativeviśoṣiṣyantyāḥ viśoṣiṣyantībhyām viśoṣiṣyantībhyaḥ
Genitiveviśoṣiṣyantyāḥ viśoṣiṣyantyoḥ viśoṣiṣyantīnām
Locativeviśoṣiṣyantyām viśoṣiṣyantyoḥ viśoṣiṣyantīṣu

Compound viśoṣiṣyanti - viśoṣiṣyantī -

Adverb -viśoṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria