सुबन्तावली ?विशोषिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाविशोषिष्यन्ती विशोषिष्यन्त्यौ विशोषिष्यन्त्यः
सम्बोधनम्विशोषिष्यन्ति विशोषिष्यन्त्यौ विशोषिष्यन्त्यः
द्वितीयाविशोषिष्यन्तीम् विशोषिष्यन्त्यौ विशोषिष्यन्तीः
तृतीयाविशोषिष्यन्त्या विशोषिष्यन्तीभ्याम् विशोषिष्यन्तीभिः
चतुर्थीविशोषिष्यन्त्यै विशोषिष्यन्तीभ्याम् विशोषिष्यन्तीभ्यः
पञ्चमीविशोषिष्यन्त्याः विशोषिष्यन्तीभ्याम् विशोषिष्यन्तीभ्यः
षष्ठीविशोषिष्यन्त्याः विशोषिष्यन्त्योः विशोषिष्यन्तीनाम्
सप्तमीविशोषिष्यन्त्याम् विशोषिष्यन्त्योः विशोषिष्यन्तीषु

समास विशोषिष्यन्ति विशोषिष्यन्ती

अव्यय ॰विशोषिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria