Declension table of ?viśoṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeviśoṣiṣyamāṇam viśoṣiṣyamāṇe viśoṣiṣyamāṇāni
Vocativeviśoṣiṣyamāṇa viśoṣiṣyamāṇe viśoṣiṣyamāṇāni
Accusativeviśoṣiṣyamāṇam viśoṣiṣyamāṇe viśoṣiṣyamāṇāni
Instrumentalviśoṣiṣyamāṇena viśoṣiṣyamāṇābhyām viśoṣiṣyamāṇaiḥ
Dativeviśoṣiṣyamāṇāya viśoṣiṣyamāṇābhyām viśoṣiṣyamāṇebhyaḥ
Ablativeviśoṣiṣyamāṇāt viśoṣiṣyamāṇābhyām viśoṣiṣyamāṇebhyaḥ
Genitiveviśoṣiṣyamāṇasya viśoṣiṣyamāṇayoḥ viśoṣiṣyamāṇānām
Locativeviśoṣiṣyamāṇe viśoṣiṣyamāṇayoḥ viśoṣiṣyamāṇeṣu

Compound viśoṣiṣyamāṇa -

Adverb -viśoṣiṣyamāṇam -viśoṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria