सुबन्तावली ?विशोषिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाविशोषिष्यमाणः विशोषिष्यमाणौ विशोषिष्यमाणाः
सम्बोधनम्विशोषिष्यमाण विशोषिष्यमाणौ विशोषिष्यमाणाः
द्वितीयाविशोषिष्यमाणम् विशोषिष्यमाणौ विशोषिष्यमाणान्
तृतीयाविशोषिष्यमाणेन विशोषिष्यमाणाभ्याम् विशोषिष्यमाणैः विशोषिष्यमाणेभिः
चतुर्थीविशोषिष्यमाणाय विशोषिष्यमाणाभ्याम् विशोषिष्यमाणेभ्यः
पञ्चमीविशोषिष्यमाणात् विशोषिष्यमाणाभ्याम् विशोषिष्यमाणेभ्यः
षष्ठीविशोषिष्यमाणस्य विशोषिष्यमाणयोः विशोषिष्यमाणानाम्
सप्तमीविशोषिष्यमाणे विशोषिष्यमाणयोः विशोषिष्यमाणेषु

समास विशोषिष्यमाण

अव्यय ॰विशोषिष्यमाणम् ॰विशोषिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria