Declension table of ?viśoṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeviśoṣiṣyamāṇaḥ viśoṣiṣyamāṇau viśoṣiṣyamāṇāḥ
Vocativeviśoṣiṣyamāṇa viśoṣiṣyamāṇau viśoṣiṣyamāṇāḥ
Accusativeviśoṣiṣyamāṇam viśoṣiṣyamāṇau viśoṣiṣyamāṇān
Instrumentalviśoṣiṣyamāṇena viśoṣiṣyamāṇābhyām viśoṣiṣyamāṇaiḥ viśoṣiṣyamāṇebhiḥ
Dativeviśoṣiṣyamāṇāya viśoṣiṣyamāṇābhyām viśoṣiṣyamāṇebhyaḥ
Ablativeviśoṣiṣyamāṇāt viśoṣiṣyamāṇābhyām viśoṣiṣyamāṇebhyaḥ
Genitiveviśoṣiṣyamāṇasya viśoṣiṣyamāṇayoḥ viśoṣiṣyamāṇānām
Locativeviśoṣiṣyamāṇe viśoṣiṣyamāṇayoḥ viśoṣiṣyamāṇeṣu

Compound viśoṣiṣyamāṇa -

Adverb -viśoṣiṣyamāṇam -viśoṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria