Declension table of ?viśoṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeviśoṣaṇīyā viśoṣaṇīye viśoṣaṇīyāḥ
Vocativeviśoṣaṇīye viśoṣaṇīye viśoṣaṇīyāḥ
Accusativeviśoṣaṇīyām viśoṣaṇīye viśoṣaṇīyāḥ
Instrumentalviśoṣaṇīyayā viśoṣaṇīyābhyām viśoṣaṇīyābhiḥ
Dativeviśoṣaṇīyāyai viśoṣaṇīyābhyām viśoṣaṇīyābhyaḥ
Ablativeviśoṣaṇīyāyāḥ viśoṣaṇīyābhyām viśoṣaṇīyābhyaḥ
Genitiveviśoṣaṇīyāyāḥ viśoṣaṇīyayoḥ viśoṣaṇīyānām
Locativeviśoṣaṇīyāyām viśoṣaṇīyayoḥ viśoṣaṇīyāsu

Adverb -viśoṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria