Declension table of ?viśoṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeviśoṣaṇīyam viśoṣaṇīye viśoṣaṇīyāni
Vocativeviśoṣaṇīya viśoṣaṇīye viśoṣaṇīyāni
Accusativeviśoṣaṇīyam viśoṣaṇīye viśoṣaṇīyāni
Instrumentalviśoṣaṇīyena viśoṣaṇīyābhyām viśoṣaṇīyaiḥ
Dativeviśoṣaṇīyāya viśoṣaṇīyābhyām viśoṣaṇīyebhyaḥ
Ablativeviśoṣaṇīyāt viśoṣaṇīyābhyām viśoṣaṇīyebhyaḥ
Genitiveviśoṣaṇīyasya viśoṣaṇīyayoḥ viśoṣaṇīyānām
Locativeviśoṣaṇīye viśoṣaṇīyayoḥ viśoṣaṇīyeṣu

Compound viśoṣaṇīya -

Adverb -viśoṣaṇīyam -viśoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria