Declension table of ?viśoṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeviśoṣaṇīyaḥ viśoṣaṇīyau viśoṣaṇīyāḥ
Vocativeviśoṣaṇīya viśoṣaṇīyau viśoṣaṇīyāḥ
Accusativeviśoṣaṇīyam viśoṣaṇīyau viśoṣaṇīyān
Instrumentalviśoṣaṇīyena viśoṣaṇīyābhyām viśoṣaṇīyaiḥ viśoṣaṇīyebhiḥ
Dativeviśoṣaṇīyāya viśoṣaṇīyābhyām viśoṣaṇīyebhyaḥ
Ablativeviśoṣaṇīyāt viśoṣaṇīyābhyām viśoṣaṇīyebhyaḥ
Genitiveviśoṣaṇīyasya viśoṣaṇīyayoḥ viśoṣaṇīyānām
Locativeviśoṣaṇīye viśoṣaṇīyayoḥ viśoṣaṇīyeṣu

Compound viśoṣaṇīya -

Adverb -viśoṣaṇīyam -viśoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria