Declension table of ?viśoṣaṇā

Deva

FeminineSingularDualPlural
Nominativeviśoṣaṇā viśoṣaṇe viśoṣaṇāḥ
Vocativeviśoṣaṇe viśoṣaṇe viśoṣaṇāḥ
Accusativeviśoṣaṇām viśoṣaṇe viśoṣaṇāḥ
Instrumentalviśoṣaṇayā viśoṣaṇābhyām viśoṣaṇābhiḥ
Dativeviśoṣaṇāyai viśoṣaṇābhyām viśoṣaṇābhyaḥ
Ablativeviśoṣaṇāyāḥ viśoṣaṇābhyām viśoṣaṇābhyaḥ
Genitiveviśoṣaṇāyāḥ viśoṣaṇayoḥ viśoṣaṇānām
Locativeviśoṣaṇāyām viśoṣaṇayoḥ viśoṣaṇāsu

Adverb -viśoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria