Declension table of viśoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeviśoṣaṇam viśoṣaṇe viśoṣaṇāni
Vocativeviśoṣaṇa viśoṣaṇe viśoṣaṇāni
Accusativeviśoṣaṇam viśoṣaṇe viśoṣaṇāni
Instrumentalviśoṣaṇena viśoṣaṇābhyām viśoṣaṇaiḥ
Dativeviśoṣaṇāya viśoṣaṇābhyām viśoṣaṇebhyaḥ
Ablativeviśoṣaṇāt viśoṣaṇābhyām viśoṣaṇebhyaḥ
Genitiveviśoṣaṇasya viśoṣaṇayoḥ viśoṣaṇānām
Locativeviśoṣaṇe viśoṣaṇayoḥ viśoṣaṇeṣu

Compound viśoṣaṇa -

Adverb -viśoṣaṇam -viśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria