Declension table of ?viśliṣṭatara

Deva

MasculineSingularDualPlural
Nominativeviśliṣṭataraḥ viśliṣṭatarau viśliṣṭatarāḥ
Vocativeviśliṣṭatara viśliṣṭatarau viśliṣṭatarāḥ
Accusativeviśliṣṭataram viśliṣṭatarau viśliṣṭatarān
Instrumentalviśliṣṭatareṇa viśliṣṭatarābhyām viśliṣṭataraiḥ viśliṣṭatarebhiḥ
Dativeviśliṣṭatarāya viśliṣṭatarābhyām viśliṣṭatarebhyaḥ
Ablativeviśliṣṭatarāt viśliṣṭatarābhyām viśliṣṭatarebhyaḥ
Genitiveviśliṣṭatarasya viśliṣṭatarayoḥ viśliṣṭatarāṇām
Locativeviśliṣṭatare viśliṣṭatarayoḥ viśliṣṭatareṣu

Compound viśliṣṭatara -

Adverb -viśliṣṭataram -viśliṣṭatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria