सुबन्तावली विश्लेषितवक्षस्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | विश्लेषितवक्षाः | विश्लेषितवक्षसौ | विश्लेषितवक्षसः |
सम्बोधनम् | विश्लेषितवक्षः | विश्लेषितवक्षसौ | विश्लेषितवक्षसः |
द्वितीया | विश्लेषितवक्षसम् | विश्लेषितवक्षसौ | विश्लेषितवक्षसः |
तृतीया | विश्लेषितवक्षसा | विश्लेषितवक्षोभ्याम् | विश्लेषितवक्षोभिः |
चतुर्थी | विश्लेषितवक्षसे | विश्लेषितवक्षोभ्याम् | विश्लेषितवक्षोभ्यः |
पञ्चमी | विश्लेषितवक्षसः | विश्लेषितवक्षोभ्याम् | विश्लेषितवक्षोभ्यः |
षष्ठी | विश्लेषितवक्षसः | विश्लेषितवक्षसोः | विश्लेषितवक्षसाम् |
सप्तमी | विश्लेषितवक्षसि | विश्लेषितवक्षसोः | विश्लेषितवक्षःसु |