Declension table of ?viśleṣasūtra

Deva

NeuterSingularDualPlural
Nominativeviśleṣasūtram viśleṣasūtre viśleṣasūtrāṇi
Vocativeviśleṣasūtra viśleṣasūtre viśleṣasūtrāṇi
Accusativeviśleṣasūtram viśleṣasūtre viśleṣasūtrāṇi
Instrumentalviśleṣasūtreṇa viśleṣasūtrābhyām viśleṣasūtraiḥ
Dativeviśleṣasūtrāya viśleṣasūtrābhyām viśleṣasūtrebhyaḥ
Ablativeviśleṣasūtrāt viśleṣasūtrābhyām viśleṣasūtrebhyaḥ
Genitiveviśleṣasūtrasya viśleṣasūtrayoḥ viśleṣasūtrāṇām
Locativeviśleṣasūtre viśleṣasūtrayoḥ viśleṣasūtreṣu

Compound viśleṣasūtra -

Adverb -viśleṣasūtram -viśleṣasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria