सुबन्तावली ?विशिखानुप्रवेशनीया

Roma

स्त्रीएकद्विबहु
प्रथमाविशिखानुप्रवेशनीया विशिखानुप्रवेशनीये विशिखानुप्रवेशनीयाः
सम्बोधनम्विशिखानुप्रवेशनीये विशिखानुप्रवेशनीये विशिखानुप्रवेशनीयाः
द्वितीयाविशिखानुप्रवेशनीयाम् विशिखानुप्रवेशनीये विशिखानुप्रवेशनीयाः
तृतीयाविशिखानुप्रवेशनीयया विशिखानुप्रवेशनीयाभ्याम् विशिखानुप्रवेशनीयाभिः
चतुर्थीविशिखानुप्रवेशनीयायै विशिखानुप्रवेशनीयाभ्याम् विशिखानुप्रवेशनीयाभ्यः
पञ्चमीविशिखानुप्रवेशनीयायाः विशिखानुप्रवेशनीयाभ्याम् विशिखानुप्रवेशनीयाभ्यः
षष्ठीविशिखानुप्रवेशनीयायाः विशिखानुप्रवेशनीययोः विशिखानुप्रवेशनीयानाम्
सप्तमीविशिखानुप्रवेशनीयायाम् विशिखानुप्रवेशनीययोः विशिखानुप्रवेशनीयासु

अव्यय ॰विशिखानुप्रवेशनीयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria