Declension table of ?viśīrṇatā

Deva

FeminineSingularDualPlural
Nominativeviśīrṇatā viśīrṇate viśīrṇatāḥ
Vocativeviśīrṇate viśīrṇate viśīrṇatāḥ
Accusativeviśīrṇatām viśīrṇate viśīrṇatāḥ
Instrumentalviśīrṇatayā viśīrṇatābhyām viśīrṇatābhiḥ
Dativeviśīrṇatāyai viśīrṇatābhyām viśīrṇatābhyaḥ
Ablativeviśīrṇatāyāḥ viśīrṇatābhyām viśīrṇatābhyaḥ
Genitiveviśīrṇatāyāḥ viśīrṇatayoḥ viśīrṇatānām
Locativeviśīrṇatāyām viśīrṇatayoḥ viśīrṇatāsu

Adverb -viśīrṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria