सुबन्तावली ?विशिष्टवैशिष्ट्यबोधविचार

Roma

पुमान्एकद्विबहु
प्रथमाविशिष्टवैशिष्ट्यबोधविचारः विशिष्टवैशिष्ट्यबोधविचारौ विशिष्टवैशिष्ट्यबोधविचाराः
सम्बोधनम्विशिष्टवैशिष्ट्यबोधविचार विशिष्टवैशिष्ट्यबोधविचारौ विशिष्टवैशिष्ट्यबोधविचाराः
द्वितीयाविशिष्टवैशिष्ट्यबोधविचारम् विशिष्टवैशिष्ट्यबोधविचारौ विशिष्टवैशिष्ट्यबोधविचारान्
तृतीयाविशिष्टवैशिष्ट्यबोधविचारेण विशिष्टवैशिष्ट्यबोधविचाराभ्याम् विशिष्टवैशिष्ट्यबोधविचारैः विशिष्टवैशिष्ट्यबोधविचारेभिः
चतुर्थीविशिष्टवैशिष्ट्यबोधविचाराय विशिष्टवैशिष्ट्यबोधविचाराभ्याम् विशिष्टवैशिष्ट्यबोधविचारेभ्यः
पञ्चमीविशिष्टवैशिष्ट्यबोधविचारात् विशिष्टवैशिष्ट्यबोधविचाराभ्याम् विशिष्टवैशिष्ट्यबोधविचारेभ्यः
षष्ठीविशिष्टवैशिष्ट्यबोधविचारस्य विशिष्टवैशिष्ट्यबोधविचारयोः विशिष्टवैशिष्ट्यबोधविचाराणाम्
सप्तमीविशिष्टवैशिष्ट्यबोधविचारे विशिष्टवैशिष्ट्यबोधविचारयोः विशिष्टवैशिष्ट्यबोधविचारेषु

समास विशिष्टवैशिष्ट्यबोधविचार

अव्यय ॰विशिष्टवैशिष्ट्यबोधविचारम् ॰विशिष्टवैशिष्ट्यबोधविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria