Declension table of viśiṣṭajñāna

Deva

NeuterSingularDualPlural
Nominativeviśiṣṭajñānam viśiṣṭajñāne viśiṣṭajñānāni
Vocativeviśiṣṭajñāna viśiṣṭajñāne viśiṣṭajñānāni
Accusativeviśiṣṭajñānam viśiṣṭajñāne viśiṣṭajñānāni
Instrumentalviśiṣṭajñānena viśiṣṭajñānābhyām viśiṣṭajñānaiḥ
Dativeviśiṣṭajñānāya viśiṣṭajñānābhyām viśiṣṭajñānebhyaḥ
Ablativeviśiṣṭajñānāt viśiṣṭajñānābhyām viśiṣṭajñānebhyaḥ
Genitiveviśiṣṭajñānasya viśiṣṭajñānayoḥ viśiṣṭajñānānām
Locativeviśiṣṭajñāne viśiṣṭajñānayoḥ viśiṣṭajñāneṣu

Compound viśiṣṭajñāna -

Adverb -viśiṣṭajñānam -viśiṣṭajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria