सुबन्तावली ?विशिष्टाद्वैतवादिन्

Roma

पुमान्एकद्विबहु
प्रथमाविशिष्टाद्वैतवादी विशिष्टाद्वैतवादिनौ विशिष्टाद्वैतवादिनः
सम्बोधनम्विशिष्टाद्वैतवादिन् विशिष्टाद्वैतवादिनौ विशिष्टाद्वैतवादिनः
द्वितीयाविशिष्टाद्वैतवादिनम् विशिष्टाद्वैतवादिनौ विशिष्टाद्वैतवादिनः
तृतीयाविशिष्टाद्वैतवादिना विशिष्टाद्वैतवादिभ्याम् विशिष्टाद्वैतवादिभिः
चतुर्थीविशिष्टाद्वैतवादिने विशिष्टाद्वैतवादिभ्याम् विशिष्टाद्वैतवादिभ्यः
पञ्चमीविशिष्टाद्वैतवादिनः विशिष्टाद्वैतवादिभ्याम् विशिष्टाद्वैतवादिभ्यः
षष्ठीविशिष्टाद्वैतवादिनः विशिष्टाद्वैतवादिनोः विशिष्टाद्वैतवादिनाम्
सप्तमीविशिष्टाद्वैतवादिनि विशिष्टाद्वैतवादिनोः विशिष्टाद्वैतवादिषु

समास विशिष्टाद्वैतवादि

अव्यय ॰विशिष्टाद्वैतवादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria