सुबन्तावली ?विशिष्टाद्वैतभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाविशिष्टाद्वैतभाष्यम् विशिष्टाद्वैतभाष्ये विशिष्टाद्वैतभाष्याणि
सम्बोधनम्विशिष्टाद्वैतभाष्य विशिष्टाद्वैतभाष्ये विशिष्टाद्वैतभाष्याणि
द्वितीयाविशिष्टाद्वैतभाष्यम् विशिष्टाद्वैतभाष्ये विशिष्टाद्वैतभाष्याणि
तृतीयाविशिष्टाद्वैतभाष्येण विशिष्टाद्वैतभाष्याभ्याम् विशिष्टाद्वैतभाष्यैः
चतुर्थीविशिष्टाद्वैतभाष्याय विशिष्टाद्वैतभाष्याभ्याम् विशिष्टाद्वैतभाष्येभ्यः
पञ्चमीविशिष्टाद्वैतभाष्यात् विशिष्टाद्वैतभाष्याभ्याम् विशिष्टाद्वैतभाष्येभ्यः
षष्ठीविशिष्टाद्वैतभाष्यस्य विशिष्टाद्वैतभाष्ययोः विशिष्टाद्वैतभाष्याणाम्
सप्तमीविशिष्टाद्वैतभाष्ये विशिष्टाद्वैतभाष्ययोः विशिष्टाद्वैतभाष्येषु

समास विशिष्टाद्वैतभाष्य

अव्यय ॰विशिष्टाद्वैतभाष्यम् ॰विशिष्टाद्वैतभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria