Declension table of viśeṣyaviśeṣaṇabhāvavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśeṣyaviśeṣaṇabhāvavatī | viśeṣyaviśeṣaṇabhāvavatyau | viśeṣyaviśeṣaṇabhāvavatyaḥ |
Vocative | viśeṣyaviśeṣaṇabhāvavati | viśeṣyaviśeṣaṇabhāvavatyau | viśeṣyaviśeṣaṇabhāvavatyaḥ |
Accusative | viśeṣyaviśeṣaṇabhāvavatīm | viśeṣyaviśeṣaṇabhāvavatyau | viśeṣyaviśeṣaṇabhāvavatīḥ |
Instrumental | viśeṣyaviśeṣaṇabhāvavatyā | viśeṣyaviśeṣaṇabhāvavatībhyām | viśeṣyaviśeṣaṇabhāvavatībhiḥ |
Dative | viśeṣyaviśeṣaṇabhāvavatyai | viśeṣyaviśeṣaṇabhāvavatībhyām | viśeṣyaviśeṣaṇabhāvavatībhyaḥ |
Ablative | viśeṣyaviśeṣaṇabhāvavatyāḥ | viśeṣyaviśeṣaṇabhāvavatībhyām | viśeṣyaviśeṣaṇabhāvavatībhyaḥ |
Genitive | viśeṣyaviśeṣaṇabhāvavatyāḥ | viśeṣyaviśeṣaṇabhāvavatyoḥ | viśeṣyaviśeṣaṇabhāvavatīnām |
Locative | viśeṣyaviśeṣaṇabhāvavatyām | viśeṣyaviśeṣaṇabhāvavatyoḥ | viśeṣyaviśeṣaṇabhāvavatīṣu |