Declension table of ?viśeṣyakā

Deva

FeminineSingularDualPlural
Nominativeviśeṣyakā viśeṣyake viśeṣyakāḥ
Vocativeviśeṣyake viśeṣyake viśeṣyakāḥ
Accusativeviśeṣyakām viśeṣyake viśeṣyakāḥ
Instrumentalviśeṣyakayā viśeṣyakābhyām viśeṣyakābhiḥ
Dativeviśeṣyakāyai viśeṣyakābhyām viśeṣyakābhyaḥ
Ablativeviśeṣyakāyāḥ viśeṣyakābhyām viśeṣyakābhyaḥ
Genitiveviśeṣyakāyāḥ viśeṣyakayoḥ viśeṣyakāṇām
Locativeviśeṣyakāyām viśeṣyakayoḥ viśeṣyakāsu

Adverb -viśeṣyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria