Declension table of viśeṣiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśeṣiṇī | viśeṣiṇyau | viśeṣiṇyaḥ |
Vocative | viśeṣiṇi | viśeṣiṇyau | viśeṣiṇyaḥ |
Accusative | viśeṣiṇīm | viśeṣiṇyau | viśeṣiṇīḥ |
Instrumental | viśeṣiṇyā | viśeṣiṇībhyām | viśeṣiṇībhiḥ |
Dative | viśeṣiṇyai | viśeṣiṇībhyām | viśeṣiṇībhyaḥ |
Ablative | viśeṣiṇyāḥ | viśeṣiṇībhyām | viśeṣiṇībhyaḥ |
Genitive | viśeṣiṇyāḥ | viśeṣiṇyoḥ | viśeṣiṇīnām |
Locative | viśeṣiṇyām | viśeṣiṇyoḥ | viśeṣiṇīṣu |