Declension table of ?viśeṣiṇī

Deva

FeminineSingularDualPlural
Nominativeviśeṣiṇī viśeṣiṇyau viśeṣiṇyaḥ
Vocativeviśeṣiṇi viśeṣiṇyau viśeṣiṇyaḥ
Accusativeviśeṣiṇīm viśeṣiṇyau viśeṣiṇīḥ
Instrumentalviśeṣiṇyā viśeṣiṇībhyām viśeṣiṇībhiḥ
Dativeviśeṣiṇyai viśeṣiṇībhyām viśeṣiṇībhyaḥ
Ablativeviśeṣiṇyāḥ viśeṣiṇībhyām viśeṣiṇībhyaḥ
Genitiveviśeṣiṇyāḥ viśeṣiṇyoḥ viśeṣiṇīnām
Locativeviśeṣiṇyām viśeṣiṇyoḥ viśeṣiṇīṣu

Compound viśeṣiṇi - viśeṣiṇī -

Adverb -viśeṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria