Declension table of ?viśeṣavatī

Deva

FeminineSingularDualPlural
Nominativeviśeṣavatī viśeṣavatyau viśeṣavatyaḥ
Vocativeviśeṣavati viśeṣavatyau viśeṣavatyaḥ
Accusativeviśeṣavatīm viśeṣavatyau viśeṣavatīḥ
Instrumentalviśeṣavatyā viśeṣavatībhyām viśeṣavatībhiḥ
Dativeviśeṣavatyai viśeṣavatībhyām viśeṣavatībhyaḥ
Ablativeviśeṣavatyāḥ viśeṣavatībhyām viśeṣavatībhyaḥ
Genitiveviśeṣavatyāḥ viśeṣavatyoḥ viśeṣavatīnām
Locativeviśeṣavatyām viśeṣavatyoḥ viśeṣavatīṣu

Compound viśeṣavati - viśeṣavatī -

Adverb -viśeṣavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria