Declension table of ?viśeṣatarā

Deva

FeminineSingularDualPlural
Nominativeviśeṣatarā viśeṣatare viśeṣatarāḥ
Vocativeviśeṣatare viśeṣatare viśeṣatarāḥ
Accusativeviśeṣatarām viśeṣatare viśeṣatarāḥ
Instrumentalviśeṣatarayā viśeṣatarābhyām viśeṣatarābhiḥ
Dativeviśeṣatarāyai viśeṣatarābhyām viśeṣatarābhyaḥ
Ablativeviśeṣatarāyāḥ viśeṣatarābhyām viśeṣatarābhyaḥ
Genitiveviśeṣatarāyāḥ viśeṣatarayoḥ viśeṣatarāṇām
Locativeviśeṣatarāyām viśeṣatarayoḥ viśeṣatarāsu

Adverb -viśeṣataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria