सुबन्तावली ?विशेषनिरुक्ति

Roma

स्त्रीएकद्विबहु
प्रथमाविशेषनिरुक्तिः विशेषनिरुक्ती विशेषनिरुक्तयः
सम्बोधनम्विशेषनिरुक्ते विशेषनिरुक्ती विशेषनिरुक्तयः
द्वितीयाविशेषनिरुक्तिम् विशेषनिरुक्ती विशेषनिरुक्तीः
तृतीयाविशेषनिरुक्त्या विशेषनिरुक्तिभ्याम् विशेषनिरुक्तिभिः
चतुर्थीविशेषनिरुक्त्यै विशेषनिरुक्तये विशेषनिरुक्तिभ्याम् विशेषनिरुक्तिभ्यः
पञ्चमीविशेषनिरुक्त्याः विशेषनिरुक्तेः विशेषनिरुक्तिभ्याम् विशेषनिरुक्तिभ्यः
षष्ठीविशेषनिरुक्त्याः विशेषनिरुक्तेः विशेषनिरुक्त्योः विशेषनिरुक्तीनाम्
सप्तमीविशेषनिरुक्त्याम् विशेषनिरुक्तौ विशेषनिरुक्त्योः विशेषनिरुक्तिषु

समास विशेषनिरुक्ति

अव्यय ॰विशेषनिरुक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria