सुबन्तावली ?विशेषनिरुक्तिटीका

Roma

स्त्रीएकद्विबहु
प्रथमाविशेषनिरुक्तिटीका विशेषनिरुक्तिटीके विशेषनिरुक्तिटीकाः
सम्बोधनम्विशेषनिरुक्तिटीके विशेषनिरुक्तिटीके विशेषनिरुक्तिटीकाः
द्वितीयाविशेषनिरुक्तिटीकाम् विशेषनिरुक्तिटीके विशेषनिरुक्तिटीकाः
तृतीयाविशेषनिरुक्तिटीकया विशेषनिरुक्तिटीकाभ्याम् विशेषनिरुक्तिटीकाभिः
चतुर्थीविशेषनिरुक्तिटीकायै विशेषनिरुक्तिटीकाभ्याम् विशेषनिरुक्तिटीकाभ्यः
पञ्चमीविशेषनिरुक्तिटीकायाः विशेषनिरुक्तिटीकाभ्याम् विशेषनिरुक्तिटीकाभ्यः
षष्ठीविशेषनिरुक्तिटीकायाः विशेषनिरुक्तिटीकयोः विशेषनिरुक्तिटीकानाम्
सप्तमीविशेषनिरुक्तिटीकायाम् विशेषनिरुक्तिटीकयोः विशेषनिरुक्तिटीकासु

अव्यय ॰विशेषनिरुक्तिटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria