Declension table of ?viśeṣajñā

Deva

FeminineSingularDualPlural
Nominativeviśeṣajñā viśeṣajñe viśeṣajñāḥ
Vocativeviśeṣajñe viśeṣajñe viśeṣajñāḥ
Accusativeviśeṣajñām viśeṣajñe viśeṣajñāḥ
Instrumentalviśeṣajñayā viśeṣajñābhyām viśeṣajñābhiḥ
Dativeviśeṣajñāyai viśeṣajñābhyām viśeṣajñābhyaḥ
Ablativeviśeṣajñāyāḥ viśeṣajñābhyām viśeṣajñābhyaḥ
Genitiveviśeṣajñāyāḥ viśeṣajñayoḥ viśeṣajñānām
Locativeviśeṣajñāyām viśeṣajñayoḥ viśeṣajñāsu

Adverb -viśeṣajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria